खुर्दनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खुर्दनीयः
खुर्दनीयौ
खुर्दनीयाः
संबोधन
खुर्दनीय
खुर्दनीयौ
खुर्दनीयाः
द्वितीया
खुर्दनीयम्
खुर्दनीयौ
खुर्दनीयान्
तृतीया
खुर्दनीयेन
खुर्दनीयाभ्याम्
खुर्दनीयैः
चतुर्थी
खुर्दनीयाय
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
पंचमी
खुर्दनीयात् / खुर्दनीयाद्
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
षष्ठी
खुर्दनीयस्य
खुर्दनीययोः
खुर्दनीयानाम्
सप्तमी
खुर्दनीये
खुर्दनीययोः
खुर्दनीयेषु
 
एक
द्वि
अनेक
प्रथमा
खुर्दनीयः
खुर्दनीयौ
खुर्दनीयाः
सम्बोधन
खुर्दनीय
खुर्दनीयौ
खुर्दनीयाः
द्वितीया
खुर्दनीयम्
खुर्दनीयौ
खुर्दनीयान्
तृतीया
खुर्दनीयेन
खुर्दनीयाभ्याम्
खुर्दनीयैः
चतुर्थी
खुर्दनीयाय
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
पञ्चमी
खुर्दनीयात् / खुर्दनीयाद्
खुर्दनीयाभ्याम्
खुर्दनीयेभ्यः
षष्ठी
खुर्दनीयस्य
खुर्दनीययोः
खुर्दनीयानाम्
सप्तमी
खुर्दनीये
खुर्दनीययोः
खुर्दनीयेषु


इतर