खुर्दक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खुर्दकः
खुर्दकौ
खुर्दकाः
ಸಂಬೋಧನ
खुर्दक
खुर्दकौ
खुर्दकाः
ದ್ವಿತೀಯಾ
खुर्दकम्
खुर्दकौ
खुर्दकान्
ತೃತೀಯಾ
खुर्दकेन
खुर्दकाभ्याम्
खुर्दकैः
ಚತುರ್ಥೀ
खुर्दकाय
खुर्दकाभ्याम्
खुर्दकेभ्यः
ಪಂಚಮೀ
खुर्दकात् / खुर्दकाद्
खुर्दकाभ्याम्
खुर्दकेभ्यः
ಷಷ್ಠೀ
खुर्दकस्य
खुर्दकयोः
खुर्दकानाम्
ಸಪ್ತಮೀ
खुर्दके
खुर्दकयोः
खुर्दकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खुर्दकः
खुर्दकौ
खुर्दकाः
ಸಂಬೋಧನ
खुर्दक
खुर्दकौ
खुर्दकाः
ದ್ವಿತೀಯಾ
खुर्दकम्
खुर्दकौ
खुर्दकान्
ತೃತೀಯಾ
खुर्दकेन
खुर्दकाभ्याम्
खुर्दकैः
ಚತುರ್ಥೀ
खुर्दकाय
खुर्दकाभ्याम्
खुर्दकेभ्यः
ಪಂಚಮೀ
खुर्दकात् / खुर्दकाद्
खुर्दकाभ्याम्
खुर्दकेभ्यः
ಷಷ್ಠೀ
खुर्दकस्य
खुर्दकयोः
खुर्दकानाम्
ಸಪ್ತಮೀ
खुर्दके
खुर्दकयोः
खुर्दकेषु


ಇತರರು