खुर्दक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खुर्दकः
खुर्दकौ
खुर्दकाः
संबोधन
खुर्दक
खुर्दकौ
खुर्दकाः
द्वितीया
खुर्दकम्
खुर्दकौ
खुर्दकान्
तृतीया
खुर्दकेन
खुर्दकाभ्याम्
खुर्दकैः
चतुर्थी
खुर्दकाय
खुर्दकाभ्याम्
खुर्दकेभ्यः
पंचमी
खुर्दकात् / खुर्दकाद्
खुर्दकाभ्याम्
खुर्दकेभ्यः
षष्ठी
खुर्दकस्य
खुर्दकयोः
खुर्दकानाम्
सप्तमी
खुर्दके
खुर्दकयोः
खुर्दकेषु
 
एक
द्वि
अनेक
प्रथमा
खुर्दकः
खुर्दकौ
खुर्दकाः
सम्बोधन
खुर्दक
खुर्दकौ
खुर्दकाः
द्वितीया
खुर्दकम्
खुर्दकौ
खुर्दकान्
तृतीया
खुर्दकेन
खुर्दकाभ्याम्
खुर्दकैः
चतुर्थी
खुर्दकाय
खुर्दकाभ्याम्
खुर्दकेभ्यः
पञ्चमी
खुर्दकात् / खुर्दकाद्
खुर्दकाभ्याम्
खुर्दकेभ्यः
षष्ठी
खुर्दकस्य
खुर्दकयोः
खुर्दकानाम्
सप्तमी
खुर्दके
खुर्दकयोः
खुर्दकेषु


इतर