खिन्न ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खिन्नः
खिन्नौ
खिन्नाः
ಸಂಬೋಧನ
खिन्न
खिन्नौ
खिन्नाः
ದ್ವಿತೀಯಾ
खिन्नम्
खिन्नौ
खिन्नान्
ತೃತೀಯಾ
खिन्नेन
खिन्नाभ्याम्
खिन्नैः
ಚತುರ್ಥೀ
खिन्नाय
खिन्नाभ्याम्
खिन्नेभ्यः
ಪಂಚಮೀ
खिन्नात् / खिन्नाद्
खिन्नाभ्याम्
खिन्नेभ्यः
ಷಷ್ಠೀ
खिन्नस्य
खिन्नयोः
खिन्नानाम्
ಸಪ್ತಮೀ
खिन्ने
खिन्नयोः
खिन्नेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खिन्नः
खिन्नौ
खिन्नाः
ಸಂಬೋಧನ
खिन्न
खिन्नौ
खिन्नाः
ದ್ವಿತೀಯಾ
खिन्नम्
खिन्नौ
खिन्नान्
ತೃತೀಯಾ
खिन्नेन
खिन्नाभ्याम्
खिन्नैः
ಚತುರ್ಥೀ
खिन्नाय
खिन्नाभ्याम्
खिन्नेभ्यः
ಪಂಚಮೀ
खिन्नात् / खिन्नाद्
खिन्नाभ्याम्
खिन्नेभ्यः
ಷಷ್ಠೀ
खिन्नस्य
खिन्नयोः
खिन्नानाम्
ಸಪ್ತಮೀ
खिन्ने
खिन्नयोः
खिन्नेषु


ಇತರರು