खिटित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खिटितः
खिटितौ
खिटिताः
संबोधन
खिटित
खिटितौ
खिटिताः
द्वितीया
खिटितम्
खिटितौ
खिटितान्
तृतीया
खिटितेन
खिटिताभ्याम्
खिटितैः
चतुर्थी
खिटिताय
खिटिताभ्याम्
खिटितेभ्यः
पंचमी
खिटितात् / खिटिताद्
खिटिताभ्याम्
खिटितेभ्यः
षष्ठी
खिटितस्य
खिटितयोः
खिटितानाम्
सप्तमी
खिटिते
खिटितयोः
खिटितेषु
 
एक
द्वि
अनेक
प्रथमा
खिटितः
खिटितौ
खिटिताः
सम्बोधन
खिटित
खिटितौ
खिटिताः
द्वितीया
खिटितम्
खिटितौ
खिटितान्
तृतीया
खिटितेन
खिटिताभ्याम्
खिटितैः
चतुर्थी
खिटिताय
खिटिताभ्याम्
खिटितेभ्यः
पञ्चमी
खिटितात् / खिटिताद्
खिटिताभ्याम्
खिटितेभ्यः
षष्ठी
खिटितस्य
खिटितयोः
खिटितानाम्
सप्तमी
खिटिते
खिटितयोः
खिटितेषु


इतर