खार्जूरकर्ण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खार्जूरकर्णः
खार्जूरकर्णौ
खार्जूरकर्णाः
ಸಂಬೋಧನ
खार्जूरकर्ण
खार्जूरकर्णौ
खार्जूरकर्णाः
ದ್ವಿತೀಯಾ
खार्जूरकर्णम्
खार्जूरकर्णौ
खार्जूरकर्णान्
ತೃತೀಯಾ
खार्जूरकर्णेन
खार्जूरकर्णाभ्याम्
खार्जूरकर्णैः
ಚತುರ್ಥೀ
खार्जूरकर्णाय
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
ಪಂಚಮೀ
खार्जूरकर्णात् / खार्जूरकर्णाद्
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
ಷಷ್ಠೀ
खार्जूरकर्णस्य
खार्जूरकर्णयोः
खार्जूरकर्णानाम्
ಸಪ್ತಮೀ
खार्जूरकर्णे
खार्जूरकर्णयोः
खार्जूरकर्णेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खार्जूरकर्णः
खार्जूरकर्णौ
खार्जूरकर्णाः
ಸಂಬೋಧನ
खार्जूरकर्ण
खार्जूरकर्णौ
खार्जूरकर्णाः
ದ್ವಿತೀಯಾ
खार्जूरकर्णम्
खार्जूरकर्णौ
खार्जूरकर्णान्
ತೃತೀಯಾ
खार्जूरकर्णेन
खार्जूरकर्णाभ्याम्
खार्जूरकर्णैः
ಚತುರ್ಥೀ
खार्जूरकर्णाय
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
ಪಂಚಮೀ
खार्जूरकर्णात् / खार्जूरकर्णाद्
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
ಷಷ್ಠೀ
खार्जूरकर्णस्य
खार्जूरकर्णयोः
खार्जूरकर्णानाम्
ಸಪ್ತಮೀ
खार्जूरकर्णे
खार्जूरकर्णयोः
खार्जूरकर्णेषु