खानक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खानकः
खानकौ
खानकाः
ಸಂಬೋಧನ
खानक
खानकौ
खानकाः
ದ್ವಿತೀಯಾ
खानकम्
खानकौ
खानकान्
ತೃತೀಯಾ
खानकेन
खानकाभ्याम्
खानकैः
ಚತುರ್ಥೀ
खानकाय
खानकाभ्याम्
खानकेभ्यः
ಪಂಚಮೀ
खानकात् / खानकाद्
खानकाभ्याम्
खानकेभ्यः
ಷಷ್ಠೀ
खानकस्य
खानकयोः
खानकानाम्
ಸಪ್ತಮೀ
खानके
खानकयोः
खानकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खानकः
खानकौ
खानकाः
ಸಂಬೋಧನ
खानक
खानकौ
खानकाः
ದ್ವಿತೀಯಾ
खानकम्
खानकौ
खानकान्
ತೃತೀಯಾ
खानकेन
खानकाभ्याम्
खानकैः
ಚತುರ್ಥೀ
खानकाय
खानकाभ्याम्
खानकेभ्यः
ಪಂಚಮೀ
खानकात् / खानकाद्
खानकाभ्याम्
खानकेभ्यः
ಷಷ್ಠೀ
खानकस्य
खानकयोः
खानकानाम्
ಸಪ್ತಮೀ
खानके
खानकयोः
खानकेषु


ಇತರರು