खादन्ती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खादन्ती
खादन्त्यौ
खादन्त्यः
ಸಂಬೋಧನ
खादन्ति
खादन्त्यौ
खादन्त्यः
ದ್ವಿತೀಯಾ
खादन्तीम्
खादन्त्यौ
खादन्तीः
ತೃತೀಯಾ
खादन्त्या
खादन्तीभ्याम्
खादन्तीभिः
ಚತುರ್ಥೀ
खादन्त्यै
खादन्तीभ्याम्
खादन्तीभ्यः
ಪಂಚಮೀ
खादन्त्याः
खादन्तीभ्याम्
खादन्तीभ्यः
ಷಷ್ಠೀ
खादन्त्याः
खादन्त्योः
खादन्तीनाम्
ಸಪ್ತಮೀ
खादन्त्याम्
खादन्त्योः
खादन्तीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खादन्ती
खादन्त्यौ
खादन्त्यः
ಸಂಬೋಧನ
खादन्ति
खादन्त्यौ
खादन्त्यः
ದ್ವಿತೀಯಾ
खादन्तीम्
खादन्त्यौ
खादन्तीः
ತೃತೀಯಾ
खादन्त्या
खादन्तीभ्याम्
खादन्तीभिः
ಚತುರ್ಥೀ
खादन्त्यै
खादन्तीभ्याम्
खादन्तीभ्यः
ಪಂಚಮೀ
खादन्त्याः
खादन्तीभ्याम्
खादन्तीभ्यः
ಷಷ್ಠೀ
खादन्त्याः
खादन्त्योः
खादन्तीनाम्
ಸಪ್ತಮೀ
खादन्त्याम्
खादन्त्योः
खादन्तीषु