खाञ्जाल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खाञ्जालः
खाञ्जालौ
खाञ्जालाः
ಸಂಬೋಧನ
खाञ्जाल
खाञ्जालौ
खाञ्जालाः
ದ್ವಿತೀಯಾ
खाञ्जालम्
खाञ्जालौ
खाञ्जालान्
ತೃತೀಯಾ
खाञ्जालेन
खाञ्जालाभ्याम्
खाञ्जालैः
ಚತುರ್ಥೀ
खाञ्जालाय
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
ಪಂಚಮೀ
खाञ्जालात् / खाञ्जालाद्
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
ಷಷ್ಠೀ
खाञ्जालस्य
खाञ्जालयोः
खाञ्जालानाम्
ಸಪ್ತಮೀ
खाञ्जाले
खाञ्जालयोः
खाञ्जालेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खाञ्जालः
खाञ्जालौ
खाञ्जालाः
ಸಂಬೋಧನ
खाञ्जाल
खाञ्जालौ
खाञ्जालाः
ದ್ವಿತೀಯಾ
खाञ्जालम्
खाञ्जालौ
खाञ्जालान्
ತೃತೀಯಾ
खाञ्जालेन
खाञ्जालाभ्याम्
खाञ्जालैः
ಚತುರ್ಥೀ
खाञ्जालाय
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
ಪಂಚಮೀ
खाञ्जालात् / खाञ्जालाद्
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
ಷಷ್ಠೀ
खाञ्जालस्य
खाञ्जालयोः
खाञ्जालानाम्
ಸಪ್ತಮೀ
खाञ्जाले
खाञ्जालयोः
खाञ्जालेषु