खवितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खवितव्यः
खवितव्यौ
खवितव्याः
ಸಂಬೋಧನ
खवितव्य
खवितव्यौ
खवितव्याः
ದ್ವಿತೀಯಾ
खवितव्यम्
खवितव्यौ
खवितव्यान्
ತೃತೀಯಾ
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
ಚತುರ್ಥೀ
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
ಪಂಚಮೀ
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ಷಷ್ಠೀ
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
ಸಪ್ತಮೀ
खवितव्ये
खवितव्ययोः
खवितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खवितव्यः
खवितव्यौ
खवितव्याः
ಸಂಬೋಧನ
खवितव्य
खवितव्यौ
खवितव्याः
ದ್ವಿತೀಯಾ
खवितव्यम्
खवितव्यौ
खवितव्यान्
ತೃತೀಯಾ
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
ಚತುರ್ಥೀ
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
ಪಂಚಮೀ
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ಷಷ್ಠೀ
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
ಸಪ್ತಮೀ
खवितव्ये
खवितव्ययोः
खवितव्येषु


ಇತರರು