खवितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
खवितव्यः
खवितव्यौ
खवितव्याः
ସମ୍ବୋଧନ
खवितव्य
खवितव्यौ
खवितव्याः
ଦ୍ୱିତୀୟା
खवितव्यम्
खवितव्यौ
खवितव्यान्
ତୃତୀୟା
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
ଚତୁର୍ଥୀ
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
ପଞ୍ଚମୀ
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ଷଷ୍ଠୀ
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
ସପ୍ତମୀ
खवितव्ये
खवितव्ययोः
खवितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
खवितव्यः
खवितव्यौ
खवितव्याः
ସମ୍ବୋଧନ
खवितव्य
खवितव्यौ
खवितव्याः
ଦ୍ୱିତୀୟା
खवितव्यम्
खवितव्यौ
खवितव्यान्
ତୃତୀୟା
खवितव्येन
खवितव्याभ्याम्
खवितव्यैः
ଚତୁର୍ଥୀ
खवितव्याय
खवितव्याभ्याम्
खवितव्येभ्यः
ପଞ୍ଚମୀ
खवितव्यात् / खवितव्याद्
खवितव्याभ्याम्
खवितव्येभ्यः
ଷଷ୍ଠୀ
खवितव्यस्य
खवितव्ययोः
खवितव्यानाम्
ସପ୍ତମୀ
खवितव्ये
खवितव्ययोः
खवितव्येषु


ଅନ୍ୟ