खर्दितृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खर्दिता
खर्दितारौ
खर्दितारः
ಸಂಬೋಧನ
खर्दितः
खर्दितारौ
खर्दितारः
ದ್ವಿತೀಯಾ
खर्दितारम्
खर्दितारौ
खर्दितॄन्
ತೃತೀಯಾ
खर्दित्रा
खर्दितृभ्याम्
खर्दितृभिः
ಚತುರ್ಥೀ
खर्दित्रे
खर्दितृभ्याम्
खर्दितृभ्यः
ಪಂಚಮೀ
खर्दितुः
खर्दितृभ्याम्
खर्दितृभ्यः
ಷಷ್ಠೀ
खर्दितुः
खर्दित्रोः
खर्दितॄणाम्
ಸಪ್ತಮೀ
खर्दितरि
खर्दित्रोः
खर्दितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खर्दिता
खर्दितारौ
खर्दितारः
ಸಂಬೋಧನ
खर्दितः
खर्दितारौ
खर्दितारः
ದ್ವಿತೀಯಾ
खर्दितारम्
खर्दितारौ
खर्दितॄन्
ತೃತೀಯಾ
खर्दित्रा
खर्दितृभ्याम्
खर्दितृभिः
ಚತುರ್ಥೀ
खर्दित्रे
खर्दितृभ्याम्
खर्दितृभ्यः
ಪಂಚಮೀ
खर्दितुः
खर्दितृभ्याम्
खर्दितृभ्यः
ಷಷ್ಠೀ
खर्दितुः
खर्दित्रोः
खर्दितॄणाम्
ಸಪ್ತಮೀ
खर्दितरि
खर्दित्रोः
खर्दितृषु


ಇತರರು