खर्जित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खर्जितः
खर्जितौ
खर्जिताः
ಸಂಬೋಧನ
खर्जित
खर्जितौ
खर्जिताः
ದ್ವಿತೀಯಾ
खर्जितम्
खर्जितौ
खर्जितान्
ತೃತೀಯಾ
खर्जितेन
खर्जिताभ्याम्
खर्जितैः
ಚತುರ್ಥೀ
खर्जिताय
खर्जिताभ्याम्
खर्जितेभ्यः
ಪಂಚಮೀ
खर्जितात् / खर्जिताद्
खर्जिताभ्याम्
खर्जितेभ्यः
ಷಷ್ಠೀ
खर्जितस्य
खर्जितयोः
खर्जितानाम्
ಸಪ್ತಮೀ
खर्जिते
खर्जितयोः
खर्जितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खर्जितः
खर्जितौ
खर्जिताः
ಸಂಬೋಧನ
खर्जित
खर्जितौ
खर्जिताः
ದ್ವಿತೀಯಾ
खर्जितम्
खर्जितौ
खर्जितान्
ತೃತೀಯಾ
खर्जितेन
खर्जिताभ्याम्
खर्जितैः
ಚತುರ್ಥೀ
खर्जिताय
खर्जिताभ्याम्
खर्जितेभ्यः
ಪಂಚಮೀ
खर्जितात् / खर्जिताद्
खर्जिताभ्याम्
खर्जितेभ्यः
ಷಷ್ಠೀ
खर्जितस्य
खर्जितयोः
खर्जितानाम्
ಸಪ್ತಮೀ
खर्जिते
खर्जितयोः
खर्जितेषु


ಇತರರು