खर्जक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खर्जकः
खर्जकौ
खर्जकाः
ಸಂಬೋಧನ
खर्जक
खर्जकौ
खर्जकाः
ದ್ವಿತೀಯಾ
खर्जकम्
खर्जकौ
खर्जकान्
ತೃತೀಯಾ
खर्जकेन
खर्जकाभ्याम्
खर्जकैः
ಚತುರ್ಥೀ
खर्जकाय
खर्जकाभ्याम्
खर्जकेभ्यः
ಪಂಚಮೀ
खर्जकात् / खर्जकाद्
खर्जकाभ्याम्
खर्जकेभ्यः
ಷಷ್ಠೀ
खर्जकस्य
खर्जकयोः
खर्जकानाम्
ಸಪ್ತಮೀ
खर्जके
खर्जकयोः
खर्जकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खर्जकः
खर्जकौ
खर्जकाः
ಸಂಬೋಧನ
खर्जक
खर्जकौ
खर्जकाः
ದ್ವಿತೀಯಾ
खर्जकम्
खर्जकौ
खर्जकान्
ತೃತೀಯಾ
खर्जकेन
खर्जकाभ्याम्
खर्जकैः
ಚತುರ್ಥೀ
खर्जकाय
खर्जकाभ्याम्
खर्जकेभ्यः
ಪಂಚಮೀ
खर्जकात् / खर्जकाद्
खर्जकाभ्याम्
खर्जकेभ्यः
ಷಷ್ಠೀ
खर्जकस्य
खर्जकयोः
खर्जकानाम्
ಸಪ್ತಮೀ
खर्जके
खर्जकयोः
खर्जकेषु


ಇತರರು