खर्जक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खर्जकः
खर्जकौ
खर्जकाः
संबोधन
खर्जक
खर्जकौ
खर्जकाः
द्वितीया
खर्जकम्
खर्जकौ
खर्जकान्
तृतीया
खर्जकेन
खर्जकाभ्याम्
खर्जकैः
चतुर्थी
खर्जकाय
खर्जकाभ्याम्
खर्जकेभ्यः
पंचमी
खर्जकात् / खर्जकाद्
खर्जकाभ्याम्
खर्जकेभ्यः
षष्ठी
खर्जकस्य
खर्जकयोः
खर्जकानाम्
सप्तमी
खर्जके
खर्जकयोः
खर्जकेषु
 
एक
द्वि
अनेक
प्रथमा
खर्जकः
खर्जकौ
खर्जकाः
सम्बोधन
खर्जक
खर्जकौ
खर्जकाः
द्वितीया
खर्जकम्
खर्जकौ
खर्जकान्
तृतीया
खर्जकेन
खर्जकाभ्याम्
खर्जकैः
चतुर्थी
खर्जकाय
खर्जकाभ्याम्
खर्जकेभ्यः
पञ्चमी
खर्जकात् / खर्जकाद्
खर्जकाभ्याम्
खर्जकेभ्यः
षष्ठी
खर्जकस्य
खर्जकयोः
खर्जकानाम्
सप्तमी
खर्जके
खर्जकयोः
खर्जकेषु


इतर