खर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खरः
खरौ
खराः
ಸಂಬೋಧನ
खर
खरौ
खराः
ದ್ವಿತೀಯಾ
खरम्
खरौ
खरान्
ತೃತೀಯಾ
खरेण
खराभ्याम्
खरैः
ಚತುರ್ಥೀ
खराय
खराभ्याम्
खरेभ्यः
ಪಂಚಮೀ
खरात् / खराद्
खराभ्याम्
खरेभ्यः
ಷಷ್ಠೀ
खरस्य
खरयोः
खराणाम्
ಸಪ್ತಮೀ
खरे
खरयोः
खरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खरः
खरौ
खराः
ಸಂಬೋಧನ
खर
खरौ
खराः
ದ್ವಿತೀಯಾ
खरम्
खरौ
खरान्
ತೃತೀಯಾ
खरेण
खराभ्याम्
खरैः
ಚತುರ್ಥೀ
खराय
खराभ्याम्
खरेभ्यः
ಪಂಚಮೀ
खरात् / खराद्
खराभ्याम्
खरेभ्यः
ಷಷ್ಠೀ
खरस्य
खरयोः
खराणाम्
ಸಪ್ತಮೀ
खरे
खरयोः
खरेषु