खर विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खरः
खरौ
खराः
संबोधन
खर
खरौ
खराः
द्वितीया
खरम्
खरौ
खरान्
तृतीया
खरेण
खराभ्याम्
खरैः
चतुर्थी
खराय
खराभ्याम्
खरेभ्यः
पंचमी
खरात् / खराद्
खराभ्याम्
खरेभ्यः
षष्ठी
खरस्य
खरयोः
खराणाम्
सप्तमी
खरे
खरयोः
खरेषु
 
एक
द्वि
अनेक
प्रथमा
खरः
खरौ
खराः
सम्बोधन
खर
खरौ
खराः
द्वितीया
खरम्
खरौ
खरान्
तृतीया
खरेण
खराभ्याम्
खरैः
चतुर्थी
खराय
खराभ्याम्
खरेभ्यः
पञ्चमी
खरात् / खराद्
खराभ्याम्
खरेभ्यः
षष्ठी
खरस्य
खरयोः
खराणाम्
सप्तमी
खरे
खरयोः
खरेषु