खननीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खननीयः
खननीयौ
खननीयाः
ಸಂಬೋಧನ
खननीय
खननीयौ
खननीयाः
ದ್ವಿತೀಯಾ
खननीयम्
खननीयौ
खननीयान्
ತೃತೀಯಾ
खननीयेन
खननीयाभ्याम्
खननीयैः
ಚತುರ್ಥೀ
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
ಪಂಚಮೀ
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
ಷಷ್ಠೀ
खननीयस्य
खननीययोः
खननीयानाम्
ಸಪ್ತಮೀ
खननीये
खननीययोः
खननीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खननीयः
खननीयौ
खननीयाः
ಸಂಬೋಧನ
खननीय
खननीयौ
खननीयाः
ದ್ವಿತೀಯಾ
खननीयम्
खननीयौ
खननीयान्
ತೃತೀಯಾ
खननीयेन
खननीयाभ्याम्
खननीयैः
ಚತುರ್ಥೀ
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
ಪಂಚಮೀ
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
ಷಷ್ಠೀ
खननीयस्य
खननीययोः
खननीयानाम्
ಸಪ್ತಮೀ
खननीये
खननीययोः
खननीयेषु


ಇತರರು