खननीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खननीयः
खननीयौ
खननीयाः
संबोधन
खननीय
खननीयौ
खननीयाः
द्वितीया
खननीयम्
खननीयौ
खननीयान्
तृतीया
खननीयेन
खननीयाभ्याम्
खननीयैः
चतुर्थी
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
पंचमी
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
षष्ठी
खननीयस्य
खननीययोः
खननीयानाम्
सप्तमी
खननीये
खननीययोः
खननीयेषु
 
एक
द्वि
अनेक
प्रथमा
खननीयः
खननीयौ
खननीयाः
सम्बोधन
खननीय
खननीयौ
खननीयाः
द्वितीया
खननीयम्
खननीयौ
खननीयान्
तृतीया
खननीयेन
खननीयाभ्याम्
खननीयैः
चतुर्थी
खननीयाय
खननीयाभ्याम्
खननीयेभ्यः
पञ्चमी
खननीयात् / खननीयाद्
खननीयाभ्याम्
खननीयेभ्यः
षष्ठी
खननीयस्य
खननीययोः
खननीयानाम्
सप्तमी
खननीये
खननीययोः
खननीयेषु


इतर