खदूरक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खदूरकः
खदूरकौ
खदूरकाः
ಸಂಬೋಧನ
खदूरक
खदूरकौ
खदूरकाः
ದ್ವಿತೀಯಾ
खदूरकम्
खदूरकौ
खदूरकान्
ತೃತೀಯಾ
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
ಚತುರ್ಥೀ
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
ಪಂಚಮೀ
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ಷಷ್ಠೀ
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
ಸಪ್ತಮೀ
खदूरके
खदूरकयोः
खदूरकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खदूरकः
खदूरकौ
खदूरकाः
ಸಂಬೋಧನ
खदूरक
खदूरकौ
खदूरकाः
ದ್ವಿತೀಯಾ
खदूरकम्
खदूरकौ
खदूरकान्
ತೃತೀಯಾ
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
ಚತುರ್ಥೀ
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
ಪಂಚಮೀ
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ಷಷ್ಠೀ
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
ಸಪ್ತಮೀ
खदूरके
खदूरकयोः
खदूरकेषु