खदूरक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
खदूरकः
खदूरकौ
खदूरकाः
ସମ୍ବୋଧନ
खदूरक
खदूरकौ
खदूरकाः
ଦ୍ୱିତୀୟା
खदूरकम्
खदूरकौ
खदूरकान्
ତୃତୀୟା
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
ଚତୁର୍ଥୀ
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
ପଞ୍ଚମୀ
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ଷଷ୍ଠୀ
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
ସପ୍ତମୀ
खदूरके
खदूरकयोः
खदूरकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
खदूरकः
खदूरकौ
खदूरकाः
ସମ୍ବୋଧନ
खदूरक
खदूरकौ
खदूरकाः
ଦ୍ୱିତୀୟା
खदूरकम्
खदूरकौ
खदूरकान्
ତୃତୀୟା
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
ଚତୁର୍ଥୀ
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
ପଞ୍ଚମୀ
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
ଷଷ୍ଠୀ
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
ସପ୍ତମୀ
खदूरके
खदूरकयोः
खदूरकेषु