खदिरीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खदिरीयः
खदिरीयौ
खदिरीयाः
ಸಂಬೋಧನ
खदिरीय
खदिरीयौ
खदिरीयाः
ದ್ವಿತೀಯಾ
खदिरीयम्
खदिरीयौ
खदिरीयान्
ತೃತೀಯಾ
खदिरीयेण
खदिरीयाभ्याम्
खदिरीयैः
ಚತುರ್ಥೀ
खदिरीयाय
खदिरीयाभ्याम्
खदिरीयेभ्यः
ಪಂಚಮೀ
खदिरीयात् / खदिरीयाद्
खदिरीयाभ्याम्
खदिरीयेभ्यः
ಷಷ್ಠೀ
खदिरीयस्य
खदिरीययोः
खदिरीयाणाम्
ಸಪ್ತಮೀ
खदिरीये
खदिरीययोः
खदिरीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खदिरीयः
खदिरीयौ
खदिरीयाः
ಸಂಬೋಧನ
खदिरीय
खदिरीयौ
खदिरीयाः
ದ್ವಿತೀಯಾ
खदिरीयम्
खदिरीयौ
खदिरीयान्
ತೃತೀಯಾ
खदिरीयेण
खदिरीयाभ्याम्
खदिरीयैः
ಚತುರ್ಥೀ
खदिरीयाय
खदिरीयाभ्याम्
खदिरीयेभ्यः
ಪಂಚಮೀ
खदिरीयात् / खदिरीयाद्
खदिरीयाभ्याम्
खदिरीयेभ्यः
ಷಷ್ಠೀ
खदिरीयस्य
खदिरीययोः
खदिरीयाणाम्
ಸಪ್ತಮೀ
खदिरीये
खदिरीययोः
खदिरीयेषु


ಇತರರು