खदिर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खदिरः
खदिरौ
खदिराः
ಸಂಬೋಧನ
खदिर
खदिरौ
खदिराः
ದ್ವಿತೀಯಾ
खदिरम्
खदिरौ
खदिरान्
ತೃತೀಯಾ
खदिरेण
खदिराभ्याम्
खदिरैः
ಚತುರ್ಥೀ
खदिराय
खदिराभ्याम्
खदिरेभ्यः
ಪಂಚಮೀ
खदिरात् / खदिराद्
खदिराभ्याम्
खदिरेभ्यः
ಷಷ್ಠೀ
खदिरस्य
खदिरयोः
खदिराणाम्
ಸಪ್ತಮೀ
खदिरे
खदिरयोः
खदिरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खदिरः
खदिरौ
खदिराः
ಸಂಬೋಧನ
खदिर
खदिरौ
खदिराः
ದ್ವಿತೀಯಾ
खदिरम्
खदिरौ
खदिरान्
ತೃತೀಯಾ
खदिरेण
खदिराभ्याम्
खदिरैः
ಚತುರ್ಥೀ
खदिराय
खदिराभ्याम्
खदिरेभ्यः
ಪಂಚಮೀ
खदिरात् / खदिराद्
खदिराभ्याम्
खदिरेभ्यः
ಷಷ್ಠೀ
खदिरस्य
खदिरयोः
खदिराणाम्
ಸಪ್ತಮೀ
खदिरे
खदिरयोः
खदिरेषु