खदिर विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खदिरः
खदिरौ
खदिराः
संबोधन
खदिर
खदिरौ
खदिराः
द्वितीया
खदिरम्
खदिरौ
खदिरान्
तृतीया
खदिरेण
खदिराभ्याम्
खदिरैः
चतुर्थी
खदिराय
खदिराभ्याम्
खदिरेभ्यः
पंचमी
खदिरात् / खदिराद्
खदिराभ्याम्
खदिरेभ्यः
षष्ठी
खदिरस्य
खदिरयोः
खदिराणाम्
सप्तमी
खदिरे
खदिरयोः
खदिरेषु
 
एक
द्वि
अनेक
प्रथमा
खदिरः
खदिरौ
खदिराः
सम्बोधन
खदिर
खदिरौ
खदिराः
द्वितीया
खदिरम्
खदिरौ
खदिरान्
तृतीया
खदिरेण
खदिराभ्याम्
खदिरैः
चतुर्थी
खदिराय
खदिराभ्याम्
खदिरेभ्यः
पञ्चमी
खदिरात् / खदिराद्
खदिराभ्याम्
खदिरेभ्यः
षष्ठी
खदिरस्य
खदिरयोः
खदिराणाम्
सप्तमी
खदिरे
खदिरयोः
खदिरेषु