खदितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खदितव्यः
खदितव्यौ
खदितव्याः
ಸಂಬೋಧನ
खदितव्य
खदितव्यौ
खदितव्याः
ದ್ವಿತೀಯಾ
खदितव्यम्
खदितव्यौ
खदितव्यान्
ತೃತೀಯಾ
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
ಚತುರ್ಥೀ
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
ಪಂಚಮೀ
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
ಷಷ್ಠೀ
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
ಸಪ್ತಮೀ
खदितव्ये
खदितव्ययोः
खदितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खदितव्यः
खदितव्यौ
खदितव्याः
ಸಂಬೋಧನ
खदितव्य
खदितव्यौ
खदितव्याः
ದ್ವಿತೀಯಾ
खदितव्यम्
खदितव्यौ
खदितव्यान्
ತೃತೀಯಾ
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
ಚತುರ್ಥೀ
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
ಪಂಚಮೀ
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
ಷಷ್ಠೀ
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
ಸಪ್ತಮೀ
खदितव्ये
खदितव्ययोः
खदितव्येषु


ಇತರರು