खदितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खदितव्यः
खदितव्यौ
खदितव्याः
संबोधन
खदितव्य
खदितव्यौ
खदितव्याः
द्वितीया
खदितव्यम्
खदितव्यौ
खदितव्यान्
तृतीया
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
चतुर्थी
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
पंचमी
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
षष्ठी
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
सप्तमी
खदितव्ये
खदितव्ययोः
खदितव्येषु
 
एक
द्वि
अनेक
प्रथमा
खदितव्यः
खदितव्यौ
खदितव्याः
सम्बोधन
खदितव्य
खदितव्यौ
खदितव्याः
द्वितीया
खदितव्यम्
खदितव्यौ
खदितव्यान्
तृतीया
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
चतुर्थी
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
पञ्चमी
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
षष्ठी
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
सप्तमी
खदितव्ये
खदितव्ययोः
खदितव्येषु


इतर