खट्टयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
ಸಂಬೋಧನ
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
ದ್ವಿತೀಯಾ
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
ತೃತೀಯಾ
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
ಚತುರ್ಥೀ
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
ಪಂಚಮೀ
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
ಷಷ್ಠೀ
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
ಸಪ್ತಮೀ
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
ಸಂಬೋಧನ
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
ದ್ವಿತೀಯಾ
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
ತೃತೀಯಾ
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
ಚತುರ್ಥೀ
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
ಪಂಚಮೀ
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
ಷಷ್ಠೀ
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
ಸಪ್ತಮೀ
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु


ಇತರರು