खञ्जितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खञ्जितव्यः
खञ्जितव्यौ
खञ्जितव्याः
ಸಂಬೋಧನ
खञ्जितव्य
खञ्जितव्यौ
खञ्जितव्याः
ದ್ವಿತೀಯಾ
खञ्जितव्यम्
खञ्जितव्यौ
खञ्जितव्यान्
ತೃತೀಯಾ
खञ्जितव्येन
खञ्जितव्याभ्याम्
खञ्जितव्यैः
ಚತುರ್ಥೀ
खञ्जितव्याय
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
ಪಂಚಮೀ
खञ्जितव्यात् / खञ्जितव्याद्
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
ಷಷ್ಠೀ
खञ्जितव्यस्य
खञ्जितव्ययोः
खञ्जितव्यानाम्
ಸಪ್ತಮೀ
खञ्जितव्ये
खञ्जितव्ययोः
खञ्जितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खञ्जितव्यः
खञ्जितव्यौ
खञ्जितव्याः
ಸಂಬೋಧನ
खञ्जितव्य
खञ्जितव्यौ
खञ्जितव्याः
ದ್ವಿತೀಯಾ
खञ्जितव्यम्
खञ्जितव्यौ
खञ्जितव्यान्
ತೃತೀಯಾ
खञ्जितव्येन
खञ्जितव्याभ्याम्
खञ्जितव्यैः
ಚತುರ್ಥೀ
खञ्जितव्याय
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
ಪಂಚಮೀ
खञ्जितव्यात् / खञ्जितव्याद्
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
ಷಷ್ಠೀ
खञ्जितव्यस्य
खञ्जितव्ययोः
खञ्जितव्यानाम्
ಸಪ್ತಮೀ
खञ्जितव्ये
खञ्जितव्ययोः
खञ्जितव्येषु


ಇತರರು