खञ्जितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खञ्जितव्यः
खञ्जितव्यौ
खञ्जितव्याः
संबोधन
खञ्जितव्य
खञ्जितव्यौ
खञ्जितव्याः
द्वितीया
खञ्जितव्यम्
खञ्जितव्यौ
खञ्जितव्यान्
तृतीया
खञ्जितव्येन
खञ्जितव्याभ्याम्
खञ्जितव्यैः
चतुर्थी
खञ्जितव्याय
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
पंचमी
खञ्जितव्यात् / खञ्जितव्याद्
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
षष्ठी
खञ्जितव्यस्य
खञ्जितव्ययोः
खञ्जितव्यानाम्
सप्तमी
खञ्जितव्ये
खञ्जितव्ययोः
खञ्जितव्येषु
 
एक
द्वि
अनेक
प्रथमा
खञ्जितव्यः
खञ्जितव्यौ
खञ्जितव्याः
सम्बोधन
खञ्जितव्य
खञ्जितव्यौ
खञ्जितव्याः
द्वितीया
खञ्जितव्यम्
खञ्जितव्यौ
खञ्जितव्यान्
तृतीया
खञ्जितव्येन
खञ्जितव्याभ्याम्
खञ्जितव्यैः
चतुर्थी
खञ्जितव्याय
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
पञ्चमी
खञ्जितव्यात् / खञ्जितव्याद्
खञ्जितव्याभ्याम्
खञ्जितव्येभ्यः
षष्ठी
खञ्जितव्यस्य
खञ्जितव्ययोः
खञ्जितव्यानाम्
सप्तमी
खञ्जितव्ये
खञ्जितव्ययोः
खञ्जितव्येषु


इतर