खञ्जन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खञ्जनः
खञ्जनौ
खञ्जनाः
ಸಂಬೋಧನ
खञ्जन
खञ्जनौ
खञ्जनाः
ದ್ವಿತೀಯಾ
खञ्जनम्
खञ्जनौ
खञ्जनान्
ತೃತೀಯಾ
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
ಚತುರ್ಥೀ
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
ಪಂಚಮೀ
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
ಷಷ್ಠೀ
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
ಸಪ್ತಮೀ
खञ्जने
खञ्जनयोः
खञ्जनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खञ्जनः
खञ्जनौ
खञ्जनाः
ಸಂಬೋಧನ
खञ्जन
खञ्जनौ
खञ्जनाः
ದ್ವಿತೀಯಾ
खञ्जनम्
खञ्जनौ
खञ्जनान्
ತೃತೀಯಾ
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
ಚತುರ್ಥೀ
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
ಪಂಚಮೀ
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
ಷಷ್ಠೀ
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
ಸಪ್ತಮೀ
खञ्जने
खञ्जनयोः
खञ्जनेषु


ಇತರರು