खजित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खजितः
खजितौ
खजिताः
ಸಂಬೋಧನ
खजित
खजितौ
खजिताः
ದ್ವಿತೀಯಾ
खजितम्
खजितौ
खजितान्
ತೃತೀಯಾ
खजितेन
खजिताभ्याम्
खजितैः
ಚತುರ್ಥೀ
खजिताय
खजिताभ्याम्
खजितेभ्यः
ಪಂಚಮೀ
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
ಷಷ್ಠೀ
खजितस्य
खजितयोः
खजितानाम्
ಸಪ್ತಮೀ
खजिते
खजितयोः
खजितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खजितः
खजितौ
खजिताः
ಸಂಬೋಧನ
खजित
खजितौ
खजिताः
ದ್ವಿತೀಯಾ
खजितम्
खजितौ
खजितान्
ತೃತೀಯಾ
खजितेन
खजिताभ्याम्
खजितैः
ಚತುರ್ಥೀ
खजिताय
खजिताभ्याम्
खजितेभ्यः
ಪಂಚಮೀ
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
ಷಷ್ಠೀ
खजितस्य
खजितयोः
खजितानाम्
ಸಪ್ತಮೀ
खजिते
खजितयोः
खजितेषु


ಇತರರು