खजित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
खजितः
खजितौ
खजिताः
ସମ୍ବୋଧନ
खजित
खजितौ
खजिताः
ଦ୍ୱିତୀୟା
खजितम्
खजितौ
खजितान्
ତୃତୀୟା
खजितेन
खजिताभ्याम्
खजितैः
ଚତୁର୍ଥୀ
खजिताय
खजिताभ्याम्
खजितेभ्यः
ପଞ୍ଚମୀ
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
ଷଷ୍ଠୀ
खजितस्य
खजितयोः
खजितानाम्
ସପ୍ତମୀ
खजिते
खजितयोः
खजितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
खजितः
खजितौ
खजिताः
ସମ୍ବୋଧନ
खजित
खजितौ
खजिताः
ଦ୍ୱିତୀୟା
खजितम्
खजितौ
खजितान्
ତୃତୀୟା
खजितेन
खजिताभ्याम्
खजितैः
ଚତୁର୍ଥୀ
खजिताय
खजिताभ्याम्
खजितेभ्यः
ପଞ୍ଚମୀ
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
ଷଷ୍ଠୀ
खजितस्य
खजितयोः
खजितानाम्
ସପ୍ତମୀ
खजिते
खजितयोः
खजितेषु


ଅନ୍ୟ