कॢपित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कॢपितः
कॢपितौ
कॢपिताः
संबोधन
कॢपित
कॢपितौ
कॢपिताः
द्वितीया
कॢपितम्
कॢपितौ
कॢपितान्
तृतीया
कॢपितेन
कॢपिताभ्याम्
कॢपितैः
चतुर्थी
कॢपिताय
कॢपिताभ्याम्
कॢपितेभ्यः
पंचमी
कॢपितात् / कॢपिताद्
कॢपिताभ्याम्
कॢपितेभ्यः
षष्ठी
कॢपितस्य
कॢपितयोः
कॢपितानाम्
सप्तमी
कॢपिते
कॢपितयोः
कॢपितेषु
 
एक
द्वि
अनेक
प्रथमा
कॢपितः
कॢपितौ
कॢपिताः
सम्बोधन
कॢपित
कॢपितौ
कॢपिताः
द्वितीया
कॢपितम्
कॢपितौ
कॢपितान्
तृतीया
कॢपितेन
कॢपिताभ्याम्
कॢपितैः
चतुर्थी
कॢपिताय
कॢपिताभ्याम्
कॢपितेभ्यः
पञ्चमी
कॢपितात् / कॢपिताद्
कॢपिताभ्याम्
कॢपितेभ्यः
षष्ठी
कॢपितस्य
कॢपितयोः
कॢपितानाम्
सप्तमी
कॢपिते
कॢपितयोः
कॢपितेषु


इतर