क्ष्वेलितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ಸಂಬೋಧನ
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ದ್ವಿತೀಯಾ
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
ತೃತೀಯಾ
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
ಚತುರ್ಥೀ
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ಪಂಚಮೀ
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ಷಷ್ಠೀ
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
ಸಪ್ತಮೀ
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ಸಂಬೋಧನ
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ದ್ವಿತೀಯಾ
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
ತೃತೀಯಾ
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
ಚತುರ್ಥೀ
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ಪಂಚಮೀ
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ಷಷ್ಠೀ
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
ಸಪ್ತಮೀ
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु


ಇತರರು