क्ष्वेलितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ସମ୍ବୋଧନ
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ଦ୍ୱିତୀୟା
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
ତୃତୀୟା
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
ଚତୁର୍ଥୀ
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ପଞ୍ଚମୀ
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ଷଷ୍ଠୀ
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
ସପ୍ତମୀ
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ସମ୍ବୋଧନ
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
ଦ୍ୱିତୀୟା
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
ତୃତୀୟା
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
ଚତୁର୍ଥୀ
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ପଞ୍ଚମୀ
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
ଷଷ୍ଠୀ
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
ସପ୍ତମୀ
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु


ଅନ୍ୟ