क्ष्वेलितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
संबोधन
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
द्वितीया
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
तृतीया
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
चतुर्थी
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
पंचमी
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
षष्ठी
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
सप्तमी
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु
 
एक
द्वि
अनेक
प्रथमा
क्ष्वेलितव्यः
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
सम्बोधन
क्ष्वेलितव्य
क्ष्वेलितव्यौ
क्ष्वेलितव्याः
द्वितीया
क्ष्वेलितव्यम्
क्ष्वेलितव्यौ
क्ष्वेलितव्यान्
तृतीया
क्ष्वेलितव्येन
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्यैः
चतुर्थी
क्ष्वेलितव्याय
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
पञ्चमी
क्ष्वेलितव्यात् / क्ष्वेलितव्याद्
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्येभ्यः
षष्ठी
क्ष्वेलितव्यस्य
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
सप्तमी
क्ष्वेलितव्ये
क्ष्वेलितव्ययोः
क्ष्वेलितव्येषु


इतर