क्ष्वेलत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
ಸಂಬೋಧನ
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
ದ್ವಿತೀಯಾ
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
ತೃತೀಯಾ
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
ಚತುರ್ಥೀ
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
ಪಂಚಮೀ
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
ಷಷ್ಠೀ
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
ಸಪ್ತಮೀ
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
ಸಂಬೋಧನ
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
ದ್ವಿತೀಯಾ
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
ತೃತೀಯಾ
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
ಚತುರ್ಥೀ
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
ಪಂಚಮೀ
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
ಷಷ್ಠೀ
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
ಸಪ್ತಮೀ
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु


ಇತರರು