क्ष्विण्ण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
ಸಂಬೋಧನ
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
ದ್ವಿತೀಯಾ
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
ತೃತೀಯಾ
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
ಚತುರ್ಥೀ
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ಪಂಚಮೀ
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ಷಷ್ಠೀ
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
ಸಪ್ತಮೀ
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
ಸಂಬೋಧನ
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
ದ್ವಿತೀಯಾ
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
ತೃತೀಯಾ
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
ಚತುರ್ಥೀ
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ಪಂಚಮೀ
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ಷಷ್ಠೀ
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
ಸಪ್ತಮೀ
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु


ಇತರರು