क्ष्विण्ण ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
ସମ୍ବୋଧନ
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
ଦ୍ୱିତୀୟା
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
ତୃତୀୟା
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
ଚତୁର୍ଥୀ
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ପଞ୍ଚମୀ
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ଷଷ୍ଠୀ
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
ସପ୍ତମୀ
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
ସମ୍ବୋଧନ
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
ଦ୍ୱିତୀୟା
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
ତୃତୀୟା
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
ଚତୁର୍ଥୀ
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ପଞ୍ଚମୀ
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
ଷଷ୍ଠୀ
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
ସପ୍ତମୀ
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु


ଅନ୍ୟ