क्ष्मीलितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ಸಂಬೋಧನ
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ದ್ವಿತೀಯಾ
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
ತೃತೀಯಾ
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
ಚತುರ್ಥೀ
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ಪಂಚಮೀ
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ಷಷ್ಠೀ
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
ಸಪ್ತಮೀ
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ಸಂಬೋಧನ
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ದ್ವಿತೀಯಾ
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
ತೃತೀಯಾ
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
ಚತುರ್ಥೀ
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ಪಂಚಮೀ
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ಷಷ್ಠೀ
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
ಸಪ್ತಮೀ
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु


ಇತರರು