क्ष्मीलितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ସମ୍ବୋଧନ
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ଦ୍ୱିତୀୟା
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
ତୃତୀୟା
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
ଚତୁର୍ଥୀ
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ପଞ୍ଚମୀ
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ଷଷ୍ଠୀ
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
ସପ୍ତମୀ
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ସମ୍ବୋଧନ
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
ଦ୍ୱିତୀୟା
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
ତୃତୀୟା
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
ଚତୁର୍ଥୀ
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ପଞ୍ଚମୀ
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
ଷଷ୍ଠୀ
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
ସପ୍ତମୀ
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु


ଅନ୍ୟ