क्ष्माय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्ष्मायः
क्ष्मायौ
क्ष्मायाः
ಸಂಬೋಧನ
क्ष्माय
क्ष्मायौ
क्ष्मायाः
ದ್ವಿತೀಯಾ
क्ष्मायम्
क्ष्मायौ
क्ष्मायान्
ತೃತೀಯಾ
क्ष्मायेण
क्ष्मायाभ्याम्
क्ष्मायैः
ಚತುರ್ಥೀ
क्ष्मायाय
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
ಪಂಚಮೀ
क्ष्मायात् / क्ष्मायाद्
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
ಷಷ್ಠೀ
क्ष्मायस्य
क्ष्माययोः
क्ष्मायाणाम्
ಸಪ್ತಮೀ
क्ष्माये
क्ष्माययोः
क्ष्मायेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्ष्मायः
क्ष्मायौ
क्ष्मायाः
ಸಂಬೋಧನ
क्ष्माय
क्ष्मायौ
क्ष्मायाः
ದ್ವಿತೀಯಾ
क्ष्मायम्
क्ष्मायौ
क्ष्मायान्
ತೃತೀಯಾ
क्ष्मायेण
क्ष्मायाभ्याम्
क्ष्मायैः
ಚತುರ್ಥೀ
क्ष्मायाय
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
ಪಂಚಮೀ
क्ष्मायात् / क्ष्मायाद्
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
ಷಷ್ಠೀ
क्ष्मायस्य
क्ष्माययोः
क्ष्मायाणाम्
ಸಪ್ತಮೀ
क्ष्माये
क्ष्माययोः
क्ष्मायेषु


ಇತರರು