क्ष्माय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
क्ष्मायः
क्ष्मायौ
क्ष्मायाः
संबोधन
क्ष्माय
क्ष्मायौ
क्ष्मायाः
द्वितीया
क्ष्मायम्
क्ष्मायौ
क्ष्मायान्
तृतीया
क्ष्मायेण
क्ष्मायाभ्याम्
क्ष्मायैः
चतुर्थी
क्ष्मायाय
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
पंचमी
क्ष्मायात् / क्ष्मायाद्
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
षष्ठी
क्ष्मायस्य
क्ष्माययोः
क्ष्मायाणाम्
सप्तमी
क्ष्माये
क्ष्माययोः
क्ष्मायेषु
 
एक
द्वि
अनेक
प्रथमा
क्ष्मायः
क्ष्मायौ
क्ष्मायाः
सम्बोधन
क्ष्माय
क्ष्मायौ
क्ष्मायाः
द्वितीया
क्ष्मायम्
क्ष्मायौ
क्ष्मायान्
तृतीया
क्ष्मायेण
क्ष्मायाभ्याम्
क्ष्मायैः
चतुर्थी
क्ष्मायाय
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
पञ्चमी
क्ष्मायात् / क्ष्मायाद्
क्ष्मायाभ्याम्
क्ष्मायेभ्यः
षष्ठी
क्ष्मायस्य
क्ष्माययोः
क्ष्मायाणाम्
सप्तमी
क्ष्माये
क्ष्माययोः
क्ष्मायेषु


इतर