क्षोरित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षोरितः
क्षोरितौ
क्षोरिताः
ಸಂಬೋಧನ
क्षोरित
क्षोरितौ
क्षोरिताः
ದ್ವಿತೀಯಾ
क्षोरितम्
क्षोरितौ
क्षोरितान्
ತೃತೀಯಾ
क्षोरितेन
क्षोरिताभ्याम्
क्षोरितैः
ಚತುರ್ಥೀ
क्षोरिताय
क्षोरिताभ्याम्
क्षोरितेभ्यः
ಪಂಚಮೀ
क्षोरितात् / क्षोरिताद्
क्षोरिताभ्याम्
क्षोरितेभ्यः
ಷಷ್ಠೀ
क्षोरितस्य
क्षोरितयोः
क्षोरितानाम्
ಸಪ್ತಮೀ
क्षोरिते
क्षोरितयोः
क्षोरितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षोरितः
क्षोरितौ
क्षोरिताः
ಸಂಬೋಧನ
क्षोरित
क्षोरितौ
क्षोरिताः
ದ್ವಿತೀಯಾ
क्षोरितम्
क्षोरितौ
क्षोरितान्
ತೃತೀಯಾ
क्षोरितेन
क्षोरिताभ्याम्
क्षोरितैः
ಚತುರ್ಥೀ
क्षोरिताय
क्षोरिताभ्याम्
क्षोरितेभ्यः
ಪಂಚಮೀ
क्षोरितात् / क्षोरिताद्
क्षोरिताभ्याम्
क्षोरितेभ्यः
ಷಷ್ಠೀ
क्षोरितस्य
क्षोरितयोः
क्षोरितानाम्
ಸಪ್ತಮೀ
क्षोरिते
क्षोरितयोः
क्षोरितेषु


ಇತರರು