क्षोभित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षोभितः
क्षोभितौ
क्षोभिताः
ಸಂಬೋಧನ
क्षोभित
क्षोभितौ
क्षोभिताः
ದ್ವಿತೀಯಾ
क्षोभितम्
क्षोभितौ
क्षोभितान्
ತೃತೀಯಾ
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
ಚತುರ್ಥೀ
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
ಪಂಚಮೀ
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
ಷಷ್ಠೀ
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
ಸಪ್ತಮೀ
क्षोभिते
क्षोभितयोः
क्षोभितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षोभितः
क्षोभितौ
क्षोभिताः
ಸಂಬೋಧನ
क्षोभित
क्षोभितौ
क्षोभिताः
ದ್ವಿತೀಯಾ
क्षोभितम्
क्षोभितौ
क्षोभितान्
ತೃತೀಯಾ
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
ಚತುರ್ಥೀ
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
ಪಂಚಮೀ
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
ಷಷ್ಠೀ
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
ಸಪ್ತಮೀ
क्षोभिते
क्षोभितयोः
क्षोभितेषु


ಇತರರು