क्षोटक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षोटकः
क्षोटकौ
क्षोटकाः
ಸಂಬೋಧನ
क्षोटक
क्षोटकौ
क्षोटकाः
ದ್ವಿತೀಯಾ
क्षोटकम्
क्षोटकौ
क्षोटकान्
ತೃತೀಯಾ
क्षोटकेन
क्षोटकाभ्याम्
क्षोटकैः
ಚತುರ್ಥೀ
क्षोटकाय
क्षोटकाभ्याम्
क्षोटकेभ्यः
ಪಂಚಮೀ
क्षोटकात् / क्षोटकाद्
क्षोटकाभ्याम्
क्षोटकेभ्यः
ಷಷ್ಠೀ
क्षोटकस्य
क्षोटकयोः
क्षोटकानाम्
ಸಪ್ತಮೀ
क्षोटके
क्षोटकयोः
क्षोटकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षोटकः
क्षोटकौ
क्षोटकाः
ಸಂಬೋಧನ
क्षोटक
क्षोटकौ
क्षोटकाः
ದ್ವಿತೀಯಾ
क्षोटकम्
क्षोटकौ
क्षोटकान्
ತೃತೀಯಾ
क्षोटकेन
क्षोटकाभ्याम्
क्षोटकैः
ಚತುರ್ಥೀ
क्षोटकाय
क्षोटकाभ्याम्
क्षोटकेभ्यः
ಪಂಚಮೀ
क्षोटकात् / क्षोटकाद्
क्षोटकाभ्याम्
क्षोटकेभ्यः
ಷಷ್ಠೀ
क्षोटकस्य
क्षोटकयोः
क्षोटकानाम्
ಸಪ್ತಮೀ
क्षोटके
क्षोटकयोः
क्षोटकेषु


ಇತರರು