क्षैरेय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
ಸಂಬೋಧನ
क्षैरेय
क्षैरेये
क्षैरेयाणि
ದ್ವಿತೀಯಾ
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
ತೃತೀಯಾ
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
ಚತುರ್ಥೀ
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
ಪಂಚಮೀ
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
ಷಷ್ಠೀ
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
ಸಪ್ತಮೀ
क्षैरेये
क्षैरेययोः
क्षैरेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
ಸಂಬೋಧನ
क्षैरेय
क्षैरेये
क्षैरेयाणि
ದ್ವಿತೀಯಾ
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
ತೃತೀಯಾ
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
ಚತುರ್ಥೀ
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
ಪಂಚಮೀ
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
ಷಷ್ಠೀ
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
ಸಪ್ತಮೀ
क्षैरेये
क्षैरेययोः
क्षैरेयेषु


ಇತರರು