क्षेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षेयः
क्षेयौ
क्षेयाः
ಸಂಬೋಧನ
क्षेय
क्षेयौ
क्षेयाः
ದ್ವಿತೀಯಾ
क्षेयम्
क्षेयौ
क्षेयान्
ತೃತೀಯಾ
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
ಚತುರ್ಥೀ
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
ಪಂಚಮೀ
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
ಷಷ್ಠೀ
क्षेयस्य
क्षेययोः
क्षेयाणाम्
ಸಪ್ತಮೀ
क्षेये
क्षेययोः
क्षेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षेयः
क्षेयौ
क्षेयाः
ಸಂಬೋಧನ
क्षेय
क्षेयौ
क्षेयाः
ದ್ವಿತೀಯಾ
क्षेयम्
क्षेयौ
क्षेयान्
ತೃತೀಯಾ
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
ಚತುರ್ಥೀ
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
ಪಂಚಮೀ
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
ಷಷ್ಠೀ
क्षेयस्य
क्षेययोः
क्षेयाणाम्
ಸಪ್ತಮೀ
क्षेये
क्षेययोः
क्षेयेषु


ಇತರರು