क्षेय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्षेयः
क्षेयौ
क्षेयाः
ସମ୍ବୋଧନ
क्षेय
क्षेयौ
क्षेयाः
ଦ୍ୱିତୀୟା
क्षेयम्
क्षेयौ
क्षेयान्
ତୃତୀୟା
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
ଚତୁର୍ଥୀ
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
ପଞ୍ଚମୀ
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
ଷଷ୍ଠୀ
क्षेयस्य
क्षेययोः
क्षेयाणाम्
ସପ୍ତମୀ
क्षेये
क्षेययोः
क्षेयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्षेयः
क्षेयौ
क्षेयाः
ସମ୍ବୋଧନ
क्षेय
क्षेयौ
क्षेयाः
ଦ୍ୱିତୀୟା
क्षेयम्
क्षेयौ
क्षेयान्
ତୃତୀୟା
क्षेयेण
क्षेयाभ्याम्
क्षेयैः
ଚତୁର୍ଥୀ
क्षेयाय
क्षेयाभ्याम्
क्षेयेभ्यः
ପଞ୍ଚମୀ
क्षेयात् / क्षेयाद्
क्षेयाभ्याम्
क्षेयेभ्यः
ଷଷ୍ଠୀ
क्षेयस्य
क्षेययोः
क्षेयाणाम्
ସପ୍ତମୀ
क्षेये
क्षेययोः
क्षेयेषु


ଅନ୍ୟ