क्षेणक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षेणकः
क्षेणकौ
क्षेणकाः
ಸಂಬೋಧನ
क्षेणक
क्षेणकौ
क्षेणकाः
ದ್ವಿತೀಯಾ
क्षेणकम्
क्षेणकौ
क्षेणकान्
ತೃತೀಯಾ
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
ಚತುರ್ಥೀ
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
ಪಂಚಮೀ
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
ಷಷ್ಠೀ
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
ಸಪ್ತಮೀ
क्षेणके
क्षेणकयोः
क्षेणकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षेणकः
क्षेणकौ
क्षेणकाः
ಸಂಬೋಧನ
क्षेणक
क्षेणकौ
क्षेणकाः
ದ್ವಿತೀಯಾ
क्षेणकम्
क्षेणकौ
क्षेणकान्
ತೃತೀಯಾ
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
ಚತುರ್ಥೀ
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
ಪಂಚಮೀ
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
ಷಷ್ಠೀ
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
ಸಪ್ತಮೀ
क्षेणके
क्षेणकयोः
क्षेणकेषु


ಇತರರು